B 394-46 (Śiva)Mahimna(ḥ)stotra

Manuscript culture infobox

Filmed in: B 394/46
Title: (Śiva)Mahimna[ḥ]stotra
Dimensions: 29.6 x 13 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/913
Remarks:

Reel No. B 394/46

Inventory No. 34024

Title Śivamahimnastotra and Mahimākhyastutivyākhyā

Remarks

Author Puṣpadanta, ?

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 29.6 x 13.0 cm

Binding Hole

Folios 40

Lines per Folio 7–13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma.ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Narasiṃha Siṃha

Date of Copying NS 982

Place of Deposit NAK

Accession No. 4/913

Manuscript Features

Excerpts

Beginning of the root text

śrīśivāya namaḥ ||    ||

mahimanaḥ pāran te paramaviduṣo yady asadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvvaḥ svamatipariṇāmāvadhigṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || 1 || (fol. 2v4–6)

Beginning of the commentary

oṁ hariharābhyān namaḥ ||    ||

viśveśvaraṃ guruṃ natvā mahimānkhyastuter ayaṃ ||
pūrvācāryakṛtavyākhyāsaṃgrahaḥ kriyate mayā || 1 ||

evaṃ kila vyākhyāyate kaścit kila gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kusumāni haran nāsīt || taj jñātvā ca śivanirmālya laṃghanena matpuṣpacaurasyāntardhānādikā sarvāpi śaktir vinaṃkṣyatīty abhiprāyeṇa rājñā śivanirmālyaṃ pathi nikṣiptaṃ || (fol. 1v1–3)

End of the root text

kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ ||
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || 32 ||

suragurum abhipūjyaṃ svargamārgaikahetuṃ
paṭhati yadi manuṣyaḥ prājalir nānyacetāḥ ||
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || 33 ||    || (fol. 39v6–9)

End of the commentary

Kusumadaśananāmeti ayaṃ ślokaḥ stotrāṃtargataḥ sugamaśceti na vyākhyāyate sarva bhadram || 32 ||

suragurum iti || idam(!) api ślokaṃ paṭhati || 33 ||

hariśaṃkarayor abhedabodho
bhavati kṣudradhiyām apīti yatnāt ||
ubhayārthatayā mayedam
uktaṃ sudhiyaḥ sādhudhiyaiva śodhayaṃtu || 1 ||

yatnato vakrayā rītyā karttuṃ śakyaṃ vividhāntaraṃ ||
yady apīha tathāpy eṣa ṛjur adhvā pradarśitaḥ || 2 ||

ślokānupāttam iha na prasaṃgāt kiṃcid īritaṃ ||
ślokopātta api stokair akṣaraiḥ pratipāditaṃ || 3 ||

bhūtibhūṣitadehāya dvijarājena rājate ||
ekātmane namo nityaṃ haraye ca harāya ca || 6 ||    || (fol. 39v2–5, 10 and 12)

Colophon of the root text

iti śrīpuṣpadantaviracitā mahimnākhya⟨ḥ⟩stutiḥ samāptam(!) ||    || (fol. 39v9)

Colophon of the commentary

iti śrīmatparamahaṃsaparivrājakācāryyaśrīmadviśveśvarasarasvatīcaraṇāravinda-madhukareṇa madhusūdanasarasvatī‥mākhyādhareṇa kecid (!) viracitā mahimākhyāstutivyākhyā samāptā ||    ||

ślokāntyayojyā(!) paṭhanīyaślokaḥ ||    ||

asitagirisamaṃ syāt kajjalaṃ siṃdhupātraṃ(!)
surataruvaraśākhālekhanī patram urvī ||
likhati yadi gṛhītvā sāradā sarvakālaṃ
tad api tava guṇānām īśa pāraṃ na yāti || 3 ||

dīkṣādānaṃ tapas tīrthaṃ homaṃ yāgādikāḥ kriyāḥ ||
mahimnaḥ pāṭhamātrasya kalān nārhanti ṣoḍaśīṃ || 41 ||    ||

iti śrīpuṣpadantanāmagaṃdharvarājaviracitaṃ mahimanaḥ stotraṃ samāptam ||    ||

naipālikābde karanāganande
māse site bhādrapade tuhīne ||
śrīsiṃhanarsiṃhasurārcitas taṃ
lilekha svārthaṃ mahimākhyapustaṃ || 1 || (fol. 39v12–40r2 and 10–12)

Microfilm Details

Reel No. B 394/46

Date of Filming 13-02-1973

Exposures 43

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 25-01-2011