B 394-46 (Śiva)Mahimna(ḥ)stotra
Manuscript culture infobox
Filmed in: B 394/46
Title: (Śiva)Mahimna[ḥ]stotra
Dimensions: 29.6 x 13 cm x 40 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/913
Remarks:
Reel No. B 394/46
Inventory No. 34024
Title Śivamahimnastotra and Mahimākhyastutivyākhyā
Remarks
Author Puṣpadanta, ?
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 29.6 x 13.0 cm
Binding Hole
Folios 40
Lines per Folio 7–13
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ma.ṭī. and in the lower right-hand margin under the word rāmaḥ
Scribe Narasiṃha Siṃha
Date of Copying NS 982
Place of Deposit NAK
Accession No. 4/913
Manuscript Features
Excerpts
Beginning of the root text
śrīśivāya namaḥ || ||
mahimanaḥ pāran te paramaviduṣo yady asadṛśī
stutir brahmādīnām api tadavasannās tvayi giraḥ ||
athāvācyaḥ sarvvaḥ svamatipariṇāmāvadhigṛṇan
mamāpy eṣa stotre hara nirapavādaḥ parikaraḥ || 1 || (fol. 2v4–6)
Beginning of the commentary
oṁ hariharābhyān namaḥ || ||
viśveśvaraṃ guruṃ natvā mahimānkhyastuter ayaṃ ||
pūrvācāryakṛtavyākhyāsaṃgrahaḥ kriyate mayā || 1 ||
evaṃ kila vyākhyāyate kaścit kila gaṃdharvarājaḥ kasyacid rājñaḥ pramadavane kusumāni haran nāsīt || taj jñātvā ca śivanirmālya laṃghanena matpuṣpacaurasyāntardhānādikā sarvāpi śaktir vinaṃkṣyatīty abhiprāyeṇa rājñā śivanirmālyaṃ pathi nikṣiptaṃ || (fol. 1v1–3)
End of the root text
kusumadaśananāmā sarvagandharvarājaḥ
śiśuśaśadharamauler devadevasya dāsaḥ ||
sa khalu nijamahimno bhraṣṭa evāsya roṣāt
stavanam idam akārṣīd divyadivyaṃ mahimnaḥ || 32 ||
suragurum abhipūjyaṃ svargamārgaikahetuṃ
paṭhati yadi manuṣyaḥ prājalir nānyacetāḥ ||
vrajati śivasamīpaṃ kinnaraiḥ stūyamānaḥ
stavanam idam amoghaṃ puṣpadantapraṇītam || 33 || || (fol. 39v6–9)
End of the commentary
Kusumadaśananāmeti ayaṃ ślokaḥ stotrāṃtargataḥ sugamaśceti na vyākhyāyate sarva bhadram || 32 ||
suragurum iti || idam(!) api ślokaṃ paṭhati || 33 ||
hariśaṃkarayor abhedabodho
bhavati kṣudradhiyām apīti yatnāt ||
ubhayārthatayā mayedam
uktaṃ sudhiyaḥ sādhudhiyaiva śodhayaṃtu || 1 ||
yatnato vakrayā rītyā karttuṃ śakyaṃ vividhāntaraṃ ||
yady apīha tathāpy eṣa ṛjur adhvā pradarśitaḥ || 2 ||
ślokānupāttam iha na prasaṃgāt kiṃcid īritaṃ ||
ślokopātta api stokair akṣaraiḥ pratipāditaṃ || 3 ||
…
bhūtibhūṣitadehāya dvijarājena rājate ||
ekātmane namo nityaṃ haraye ca harāya ca || 6 || || (fol. 39v2–5, 10 and 12)
Colophon of the root text
iti śrīpuṣpadantaviracitā mahimnākhya⟨ḥ⟩stutiḥ samāptam(!) || || (fol. 39v9)
Colophon of the commentary
iti śrīmatparamahaṃsaparivrājakācāryyaśrīmadviśveśvarasarasvatīcaraṇāravinda-madhukareṇa madhusūdanasarasvatī‥mākhyādhareṇa kecid (!) viracitā mahimākhyāstutivyākhyā samāptā || ||
ślokāntyayojyā(!) paṭhanīyaślokaḥ || ||
asitagirisamaṃ syāt kajjalaṃ siṃdhupātraṃ(!)
surataruvaraśākhālekhanī patram urvī ||
likhati yadi gṛhītvā sāradā sarvakālaṃ
tad api tava guṇānām īśa pāraṃ na yāti || 3 ||
…
dīkṣādānaṃ tapas tīrthaṃ homaṃ yāgādikāḥ kriyāḥ ||
mahimnaḥ pāṭhamātrasya kalān nārhanti ṣoḍaśīṃ || 41 || ||
iti śrīpuṣpadantanāmagaṃdharvarājaviracitaṃ mahimanaḥ stotraṃ samāptam || ||
naipālikābde karanāganande
māse site bhādrapade tuhīne ||
śrīsiṃhanarsiṃhasurārcitas taṃ
lilekha svārthaṃ mahimākhyapustaṃ || 1 || (fol. 39v12–40r2 and 10–12)
Microfilm Details
Reel No. B 394/46
Date of Filming 13-02-1973
Exposures 43
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 25-01-2011